-
Notifications
You must be signed in to change notification settings - Fork 1
/
Copy pathread.py
520 lines (509 loc) · 94.6 KB
/
read.py
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
# -*- coding: utf-8 -*-
"""
Created on Wed Mar 1 23:04:29 2017
@author: user
"""
import os
import pandas as pd
import csv
from Tokenize import *
file = os.path.expanduser(r'C:/Users/user/Desktop/noun.txt')
#with open(r"C:\Users\user\Desktop\h") as f:
# reader = csv.reader(f)
# for row in reader:
# print(row)
#data = pd.read_csv("C:\Users\user\Desktop\h.csv")
#print(data['ITRANS'])
lis=[]
akn=['अग्निवर्षणम्', 'अग्न्यस्त्रम्', 'अग्रम्', 'अग्रिमधनम्', 'अङ्कगणितम्', 'अङ्कनम्', 'अङ्कनम्',
'अङ्कम्', 'अङ्कम्', 'अङ्गमर्दनम्', 'अङ्गारम्', 'अङ्गुलीयकम्', 'अङ्गुलीयकम्', 'अङ्गुष्ठम्',
'अण्डम्', 'अतिक्रमणम्', 'अधरम्', 'अधस्तनम्', 'अधिपत्रम्', 'अधोगृहम्', 'अनानसफलम्',
'अनानुकूल्यम्', 'अनुकरणम्', 'अनुकृतम्', 'अनुदानम्', 'अनुमन्यते', 'अनुमानम्', 'अनुमोदनम्',
'अनुमोदनम्', 'अनुक्षणम्', 'अनुवर्तनम्', 'अनुशासनम्', 'अनुसन्धानम्', 'अनुज्ञापत्रम्', 'अनैक्यम्',
'अन्तरम्', 'अन्तरम्', 'अन्तर्देशीयपत्रम्', 'अन्तर्युतकम्', 'अन्त्रम्', 'अन्धकारम्', 'अन्नम्',
'अन्यथा', 'अन्वेष्वणम्', 'अन्वेषणम्', 'अन्वेषणम्', 'अपकर्षणम्', 'अपत्यम्', 'अपनयनम्',
'अपमिश्रणम्', 'अपवारणम्', 'अपहरणम्', 'अपहरणम्', 'अपूर्तिपत्रम्', 'अभयारण्यम्',
'अभिनन्दनम्', 'अभिभाषणम्', 'अभिमतम्', 'अभियानम्', 'अभिवादनम्', 'अभिज्ञानम्',
'अमूल्यम्', 'अम्लम्', 'अयोमलम्', 'अरण्यम्', 'अर्गलम्', 'अर्गलम्', 'अर्थशास्त्रम्', 'अर्धम्',
'अर्धोरूकम्', 'अर्धोरूकम्', 'अलङ्करणम्', 'अल्पाहारगृहम्', 'अवगमनम्', 'अवगुण्ठनम्',
'अवचोषणम्', 'अवलोकनम्', 'अवेदनपत्रम्', 'अवेदनम्', 'अवेदनम्', 'अश्वासनम्', 'असत्यम्',
'अस्पष्टभाषणम्', 'अस्वास्थ्यम्', 'अक्षतम्', 'अक्षरम्', 'अक्षाग्रम्', 'अक्षिगह्वरम्', 'अक्षोटम्',
'अज्ञानम्', 'आकर्षणम्', 'आकर्ष्णम्', 'आकर्षणम्', 'आकलनम्', 'आक्रमणम्', 'आगमनम्',
'आचरणम्', 'आचरणम्', 'आत्मचरितम्', 'आननम्', 'आन्दोलनम्', 'आन्दोलनम्',
'आपत्साहाय्यम्', 'आप्रच्छनम्', 'आभूषणम्', 'आम्रम्', 'आम्लम्', 'आयुधम्', 'आरक्षणम्',
'आरोहणम्', 'आर्द्रकम्', 'आलवालम्', 'आलिङ्गनम्', 'आलिङ्गनम्', 'आलुकम्', 'आलोडनम्',
'आवरणम्', 'आवरणम्', 'आवर्तनम्', 'आवर्धनम्', 'आवश्यकम्', 'आवारम्', 'आवाहनम्',
'आश्चर्यम्', 'आश्चर्यम्', 'आसनम्', 'आस्तरणम्', 'आस्वादनम्', 'आज्ञापालनम्', 'इन्द्रजालम्',
'इन्द्रियम्', 'इन्द्रियम्', 'इन्धनम्', 'उच्चारणम्', 'उच्छ्वसनम्', 'उट्टङ्कनम्', 'उत्खोटकम्',
'उत्तरदायित्वम्', 'उत्तरम्', 'उत्तरम्', 'उत्तोलनयन्त्रम्', 'उत्पादनम्', 'उत्पीडनम्', 'उत्सर्जनम्',
'उत्सवाचरणम्', 'उत्स्फूर्तम्', 'उदरम्', 'उदरम्', 'उदरम्', 'उदासीनम्', 'उदाहरण्', 'उद्गिरणम्',
'उद्घाटनम्', 'उद्दालकम्', 'उद्धरणम्', 'उद्बन्धकम्', 'उद्यानम्', 'उद्यानम्', 'उन्नयनम्',
'उन्मूलनम्', 'उपकरणम्', 'उपकरणम्', 'उपकरणम्', 'उपकरणम्', 'उपधानम्', 'उपनेत्रम्',
'उपनेत्रम्', 'उपनेत्रम्', 'उपमण्डलम्', 'उपशमनम्', 'उपायनम्', 'उपार्जनम्', 'उपाहारगृहम्',
'उपाक्ष्यानम्', 'उभयम्', 'उर्वरकम्', 'ऊरुकम्', 'ऊरूकम्', 'ऋणग्रहणम्', 'ऋणम्', 'ऋणम्',
'एरण्डतैलम्', 'ऐच्छिकम्', 'औन्नत्यम्', 'औषधम्', 'औषधम्', 'औषधविज्ञानम्', 'कङ्कणम्',
'कङ्कणम्', 'कङ्कतम्', 'कटोरम्', 'कण्टकम्', 'कण्डूयनम्', 'त्कथासाहित्यम्', 'कथितमूल्यम्',
'कदलीफलम्', 'कन्दम्', 'कपटलेखनम्', 'कपित्थम्', 'कमलम्', 'कम्पनम्', 'कम्पनम्',
'करताडनम्', 'करवस्त्रम्', 'करवस्त्रम्', 'करांशुकम्', 'कर्णकुण्डलम्', 'कर्णगह्वरम्', 'कर्णरक्षकम्',
'कर्तव्यम्', 'कर्पूरम्', 'कर्मरङ्गम्', 'कर्षणम्', 'कलिङ्गम्', 'कल्याणम्', 'कवचम्', 'कवाटम्',
'कवोष्णम्', 'कशेरुकम्', 'कष्टम्', 'कष्टम्', 'कागदम्', 'काङ्कणम्', 'काचम्', 'काजबम्',
'कारणम्', 'कारणम्', 'कारणम्', 'कारबेल्लम्', 'कारयानम्', 'कारागृहम्', 'कार्यकौशलम्',
'कार्यम्', 'कार्यम्', 'कार्यम्', 'कार्यम्', 'कारागृहम्', 'काव्यम्', 'काष्ठचूर्णम्', 'काष्ठम्',
'कांस्यम्', 'किरीटम्', 'कुङ्मलरन्ध्रम्', 'कुचेष्टितम्', 'कुटीरम्', 'कुटीरम्', 'कुट्टिमम्',
'कुतूहलम्', 'कुरेखनम्', 'कुशलम्', 'कूजनम्', 'कूर्चम्', 'कूर्दनम्', 'कूर्परम्', 'कृत्यम्',
'कृष्णजीरकम्', 'कृष्णपत्रम्', 'कृष्णफलकम्', 'केन्द्रम्', 'केयूरम्', 'केशकर्तनम्', 'केशोरूकम्',
'केसरम्', 'कोलम्', 'कोष्ठकम्', 'कौशलम्', 'कौशोयम्', 'क्कथनम्', 'क्रयणम्', 'क्रयणम्',
'क्रियापदम्', 'क्रीडनकम्', 'क्रीडाङ्गणम्', 'क्रीईडाचक्रम्', 'खगोलशास्त्रम्', 'खण्डनम्',
'खण्डनम्', 'खण्डम्', 'खण्डम्', 'खण्डम्', 'खनित्रम्', 'खर्जूरम्', 'खातम्', 'गणतन्त्रम्',
'गणितम्', 'गद्यम्', 'गमनम्', 'गर्जनम्', 'गाजरम्', 'गाथागीतम्', 'गानम्', 'गायनम्',
'गार्हम्', 'गिलनम्', 'गुणनकोष्टकम्', 'गुणनम्', 'गुदम्', 'गुरुत्वम्', 'गुरुत्वम्', 'गृहकार्यम्',
'गृहम्', 'गृहम्', 'गोलवर्षणम्', 'गोलिकास्त्रम्', 'गोष्ठीवृतम्', 'गौरवम्', 'गौरवम्', 'ग्रथनम्',
'ग्रहणम्', 'ग्रहणम्', 'ग्रहणम्', 'ग्राहकशुल्कम्', 'ग्रैवेयम्', 'घट्टनम्', 'घृतम्', 'चक्रम्',
'चतुरङ्गम्', 'चन्दनम्', 'चयनम्', 'चयनम्', 'चरितम्', 'चर्बणकम', 'चलच्चित्रम्', 'चलच्चित्रम्',
'चाटुवचनम्', 'चारित्र्यम्', 'चालनम्', 'चित्रनिरूपणम्', 'चित्रम्', 'चित्रमन्दिरम्', 'चित्रलेखनम्',
'चिन्तनम्', 'चिपिटकम्', 'चिबुकम्', 'चिह्नम्', 'चिह्नम्', 'चुम्बनम्', 'चूर्णम्', 'चोषणकम्',
'चौर्यम्', 'चौर्यम्', 'चलनम्', 'छत्रम्', 'छद्ममुखम्', 'छायाचित्रम्', 'छिद्रम्', 'छिन्नकम्',
'जन्मदिनम्', 'जम्बीरम्', 'जलनिरोधनम्', 'जलम्', 'जलयन्त्रम्', 'जलयानम्', 'जल्पनम्',
'जंघपिन्डम्', 'जागरणम्', 'जानुचक्रम्', 'जालम्', 'जालम्', 'जालम्', 'जीप्यानम्',
'जीरकम्', 'जीवनम्', 'जीवशास्त्रम्', 'जीवसत्त्वम्', 'जृम्भुणम्', 'जृम्भणम्', 'ज्योतिषशास्त्रम्',
'ज्वालकम्', 'तक्रम्', 'तटम्', 'तण्डुलम्', 'तत्वज्ञानम्', 'तनूकरणम्', 'तन्तुजालम्', 'तरणम्',
'तर्कशास्त्रम्', 'तात्पर्यम्', 'तापमानम्', 'ताम्रम्', 'तारुण्यम्', 'तिलकम्', 'तिलकम्', 'तिलकम्',
'तीरम्', 'तीरम्', 'तीक्ष्णम्', 'तृणम्', 'तृणम्', 'तेमनम्', 'तैलम्', 'तोयान्नम्', 'तोरणम्',
'तोलनम्', 'त्यागपत्रम्', 'त्रैमासिकम्', 'दण्डम्', 'दन्तमूलम्', 'दमनम्', 'दलम्', 'दलम्',
'दानम्', 'दायित्वम्', 'दायित्वम्', 'दिनम्', 'दीर्घपीठम्', 'दुग्धछिन्नकम्', 'दुग्धछिन्नकम्',
'दुग्धम्', 'दुर्गम्', 'दुर्भिक्षम्', 'दुःखम्', 'दुःखम्', 'दुःखम्', 'दुःखम्', 'दुःसाहसम्',
'दूरदर्शनम्', 'दूरनियन्त्रकम्', 'दूःखम्', 'दॄढग्रहणम्', 'दृढीकरणम्', 'दृश्यम्', 'देयकम्',
'देहम्', 'दैर्घ्यम्', 'दौत्यम्', 'दौर्भाग्यम्', 'द्रव्यम्', 'द्यूतम्', 'द्रव्यम्', 'द्रव्यम्', 'द्राक्षाफलम्',
'द्रुतम्', 'द्वन्द्वम्', 'द्वन्द्वयुद्धम्', 'द्वादशकम्', 'द्वारम्', 'द्वारम्', 'द्विदलम्', 'द्वीपम्', 'धनपत्रम्',
'धनपत्रम्', 'धनफलम्', 'धनम्', 'धान्यम्', 'धान्याकम्', 'धूमपानम्', 'धैर्यम्', 'धौतान्नम्',
'ध्यानम्', 'ध्यानम्', 'ध्यानम्', 'ध्येयम्', 'ध्वनिमुद्रकम्', 'नखम्', 'नगरम्', 'नगरम्',
'नगरयानम्', 'नवनीतम्', 'नाटकम्', 'नाट्यमन्दिरम्', 'नाणकम्', 'नाममात्रम्', 'नारङ्गफलम्',
'नासाभरणम्', 'नासाभरणम्', 'नितान्तम्', 'नितान्तम्', 'निमन्त्रणम्', 'निम्बुकम्', 'निम्बुकम्',
'नियन्त्रणम्', 'नियन्त्रणम्', 'निरसनम्', 'निराकरणम्', 'निर्विघ्नम्', 'निर्मलीकरणम्', 'निर्माणम्',
'निर्माणम्', 'निर्मूलनम्', 'निर्लेखनम्', 'निर्वचनम्', 'निर्वणम्', 'निर्वाचनम्', 'निवृत्तिवेतनम्',
'निवेदनम्', 'निवेदनम्', 'निष्ठीवनम्', 'निःश्वसनम्', 'नीतिशास्त्रम्', 'नूपुरम्', 'नृत्यम्',
'नृत्यरूपकम्', 'नेत्रपटलम्', 'नेत्रम्', 'नौचालनम्', 'न्यूनम्', 'न्यूनीकरणम्', 'न्यूनीकरणम्',
'न्यूनीकरणम्', 'पचनम्', 'पञ्जरम्', 'पञ्जीकरणम्', 'पटलम्', 'पठनम्', 'पठनम्', 'पतनम्',
'पतनम्', 'पत्रकम्', 'पत्रप्रेषणम्', 'पत्रम्', 'पत्रम्', 'पत्रम्', 'पत्रम्', 'पथञ्चलनम्', 'पदकम्',
'पदकम्', 'पदचिह्नम्', 'पदम्', 'पदम्', 'पदम्', 'पद्यम्', 'पयोहिमम्', 'परावर्तनम्',
'परिगणनम्', 'परिचयपत्रम्', 'परिचयपत्रम्', 'परिमाणम्', 'परिमाणम्', 'परिवर्तनम्',
'परिवर्तनम्', 'परिवर्तनम्', 'परिवर्तनम्', 'परिवर्धनम्', 'परिवहनम्', 'परीक्षणम्', 'पर्पटम्',
'पर्यटनम्', 'पर्यावरणम्', 'पर्युषितान्नम्', 'पर्युषितान्नम्', 'पलान्नम्', 'पलायनम्', 'पलायनम्',
'पलितम्', 'पल्लवम्', 'पल्वलम्', 'पाटलपुष्पम्', 'पाठ्यपुस्तकम्', 'पाठनम्', 'पात्रम्', 'पात्रम्',
'पात्रम्', 'पात्रम्', 'पात्रम्', 'पादचिह्नम्', 'पादत्राणम्', 'पादत्राणम्', 'पादत्राणम्', 'पादांशुकम्',
'पापम्', 'पारपत्रम्', 'पारम्', 'पारितोषकम्', 'पार्श्वम्', 'पिच्छम्', 'पित्तम्', 'पित्तलम्',
'पिष्टकम्', 'पिष्टकम्', 'पिष्टपचनम्', 'पिष्टम्', 'पिहितपत्रम्', 'पीठोकरणम्', 'पीडनम्', 'पुच्छम्',
'पुटम्', 'पुनरावेदनम्', 'पुनरीक्षणम्', 'पुनरुत्थानम्', 'पुनरुत्पादनम्', 'पुनर्मुद्रणम्', 'पुनस्स्थानम्',
'पुरातत्त्वाशास्त्रम्', 'पुरालेखागारम्', 'पुरोगमनम्', 'पुलिनम्', 'पुष्पम्', 'पुस्तकबन्दनम्',
'पुस्तकम्', 'पूगफलम्', 'पूयम्', 'पूयम्', 'पूरकम्', 'पूरणम्', 'पूर्वानुमानम्', 'पृथक्करणम्',
'पृथुकम्', 'पृष्ठम्', 'पृष्ठाङ्कनम्', 'पॄष्ठम्', 'पेयम्', 'पेयम्', 'पेषकम्', 'पैतृकम्', 'पौरशास्त्रम्',
'प्रकाशनम्', 'प्रकाशनम्', 'प्रगततान्त्रिकम्', 'प्रचारमाध्यमम्', 'प्रजातन्त्रम्', 'प्रतिदानम्',
'प्रतिनिधित्वम्', 'प्रतिपादनम्', 'प्रतिबिम्बम्', 'प्रतिरूपम्', 'प्रतिवेशिराज्यम्', 'प्रतिशतम्',
'प्रतिष्ठानम्', 'प्रतिसरणम्', 'प्रतिज्ञापत्रम्', 'प्रत्याहरणम्', 'प्रदर्शनम्', 'प्रदूषणम्', 'प्रपत्रम्',
'प्रभुत्वम्', 'प्रमाणपत्रम्', 'प्रमाणम्', 'प्रमाणीकरणम्', 'प्रयोगात्मकम्', 'प्रयोजनम्', 'प्रयोजनम्',
'प्रलोभनम्', 'प्रवचनम्', 'प्रवेशपत्रम्', 'प्रशासनम्', 'प्रसाधकम्', 'प्रसाधनगृहम्', 'प्रसारणम्',
'प्रसारणम्', 'प्रसूतिगृहम्', 'प्रस्फुरणम्', 'प्रहसनम्', 'प्राक्कथनम्', 'प्राङ्गणम्', 'प्राणिविज्ञानम्',
'प्राप्तिपत्रम्', 'प्रायणम्', 'प्रोत्साहनम्', 'प्रोत्साहनम्', 'फलम्', 'फेनकम्', 'बदनम्', 'बन्धकम्',
'बन्धनम्', 'बलम्', 'बलम्', 'बलम्', 'बलेन', 'बस्स्थानकम्', 'बहिर्गृहम्', 'बक्ष्योस्थि',
'बाष्पम्', 'बाष्पिभवनम्', 'बिल्वम्', 'बीजगणितम्', 'बीजपूरम्', 'बीजम्', 'बुक्कनम्',
'बुद्बुदम्', 'ब्यन्ञनम्', 'भक्तम्', 'भण्डारम्', 'भयम्', 'भर्जनम्', 'भवनम्', 'भाग्यम्',
'भाग्यम्', 'भाटकम्', 'भाग्यम्', 'भापनम्', 'भारवाहकम्', 'भावचित्रम्', 'भाषणम्',
'भाषाविज्ञानम्', 'भित्तिपत्रम्', 'भूगोलविज्ञानम्', 'भूविज्ञानम्', 'भृष्टम्', 'भेदनम्', 'भोजनम्',
'भौतिकशास्त्रम्', 'भ्रमणम्', 'भ्राष्ट्रम्', 'मञ्जीरम्', 'मण्डम्', 'मण्डलम्', 'मण्डलम्', 'मण्डलम्',
'मतपत्रम्', 'मतम्', 'मतम्', 'मतम्', 'मत्स्यागारम्', 'मद्यम्', 'मद्यम्', 'मद्यम्',
'मधुरपिष्टकम्', 'मध्याह्नभोजनम्', 'मनोरञ्जनम्', 'मनोरञ्जनम्', 'मनोरञ्जनम्', 'मनोविज्ञानम्',
'मन्दधावनम्', 'मन्दिरम्', 'मरीचम्', 'मलम्', 'मलम्', 'मसीशोषकम्', 'मसृणम्', 'मस्तकम्',
'मस्तिष्कम्', 'महत्वम्', 'महाकाव्यम्', 'मादकद्रव्यम्', 'माधुर्यम्', 'माध्यमम्', 'माध्यमम्',
'माध्यस्थिकम्', 'मानचित्रम्', 'मानम्', 'मानम्', 'मानसचित्रम्', 'मानसिकम्', 'मांशम्',
'मांसम्', 'मित्रम्', 'मिश्रकम्', 'मिश्रणम्', 'मिष्टान्नम्', 'मुखपृष्ठम्', 'मुखम्', 'मुखम्',
'पुराणम्', 'मूत्रम्', 'मूत्रम्', 'मूलकम्', 'मूलधनम्', 'मूलम्', 'मूलम्', 'मूलम्', 'मूलम्',
'मूलम्', 'मूल्यम्', 'नूल्यम्', 'मूल्यम्', 'मूल्यम्', 'मूल्यम्', 'मूल्यम्', 'मूल्यम्', 'मूल्याङ्कनम्',
'मूल्याङ्कनम्', 'मॄतैलम्', 'मृत्युपत्रम्', 'मृद्भाण्डम्', 'मृद्भाण्डम्', 'मेघगर्जनम्', 'मेलनम्',
'मेलनम्', 'मेलनम्', 'मोचनम्', 'मोचनम्', 'मोचनम्', 'मोमकम्', 'मौक्तिकम्', 'मौनम्',
'यन्त्रम्', 'यन्त्रम्', 'यन्त्रम्', 'यन्त्रागारम्', 'यमलम्', 'यातायातम्', 'यात्रापत्रम्', 'यानगृहम्',
'यानम्', 'यानम्', 'यानम्', 'यानस्थानम्', 'युगलम्', 'युग्मम्', 'युतकम्', 'युद्धम्', 'युद्धम्',
'युद्धोपकरणम्', 'योगदानम्', 'योजकचिह्नम्', 'योजनम्', 'यौवनम्', 'रक्तम्', 'रङ्गम्',
'रचनाशारीरम्', 'रजतम्', 'रत्नम्', 'रत्नम्', 'रन्ध्रम्', 'रन्ध्रम्', 'रसायनम्', 'रसायनशास्त्रम्',
'रहस्यम्', 'रक्षणम्', 'रक्षणम्', 'रक्षणम्', 'राङ्कवम्', 'राजस्वम्', 'राज्यम्', 'राज्यम्',
'राज्यम्', 'रात्रिभोजनम्', 'राशिचक्रम्', 'राष्ट्रम्', 'रिक्तस्थानम्', 'रुधिरम्', 'रेखाचित्रम्',
'रेलयानम्', 'रेलस्थानकम्', 'रेल्यानम्', 'रोकधनम्', 'रोगनिरोधनम्', 'रोगसङ्क्रमणम्',
'रिदनम्', 'रोपणम्', 'लङ्घनम्', 'लज्जास्पदम्', 'लबणम्', 'ललाटम्', 'लवङ्गम्', 'लशुनम्',
'लक्षणम्', 'लक्षणम्', 'लक्षणम्', 'लक्षम्', 'लक्षम्', 'लक्ष्यम्', 'लिङ्गम्', 'लिङ्गम्', 'लुण्ठनम्',
'लेखनचिह्नम्', 'लेखनचिह्नाङ्कनम्', 'लेखनम्', 'लेप्यम्', 'लोकतन्त्रम्', 'लोकयानम्', 'लोचनम्',
'लोष्टम्', 'वक्तव्यम्', 'वक्तृतम्', 'वचनम्', 'वज्रचूर्णम्', 'वञ्चनम्', 'वनम्', 'वनम्',
'वनस्पतिज्ञानम्', 'वन्धनम्', 'वमनम्', 'वयनम्', 'वर्जनम्', 'वर्णनम्', 'वर्तनम्', 'वर्षम्',
'वल्मीकम्', 'वशीकरणम्', 'वसनम्', 'वस्तुमात्रम्', 'वस्तुवाहकम्', 'वस्त्रफलकम्', 'वस्त्रम्',
'वस्त्रम्', 'वहनम्', 'वक्षस्थलम्', 'वाक्यम्', 'वाणिज्यम्', 'वातावरणम्', 'वातामम्',
'वातायनम्', 'वात्सल्यम्', 'वाद्यवृन्दम्', 'वायुमण्डलम्', 'वायुमण्डलम्', 'वायुवेगमाकपम्',
'वार्तापत्रम्', 'वाल्यम्', 'वास्तवम्', 'वाहनम्', 'विघटनम्', 'विचारणम्', 'वितरणम्',
'वित्तम्', 'विपरीतम्', 'विपक्षदलम्', 'विभजनम्', 'विभाजनम्', 'विभाजनम्', 'विभाजनम्',
'विमर्शनम्', 'विमानम्', 'विमानम्', 'विमानम्', 'विश्लेषणम्', 'विश्वम्', 'विश्वम्', 'विषम्',
'विषुवद्वृत्तम्', 'विसर्जनम्', 'विस्तारणम्', 'विस्फोटम्', 'विस्मरणम्', 'विज्ञानम्', 'विज्ञापनम्',
'वृत्तम्', 'वृन्ताकम्', 'वेगदूतनाम्', 'वेतनम्', 'वेतनम्', 'वेतनम्', 'वेतनम्', 'वेधनम्',
'वेधनम्', 'वेधनम्', 'वैशिष्ट्यम्', 'व्यक्तिगतवृत्तम्', 'व्यक्तित्वम्', 'व्यक्तित्वम्', 'व्यङ्ग्यचित्रम्',
'व्यजनम्', 'व्यञ्जनम्', 'व्यवकलनम्', 'व्यवकलनम्', 'व्यवसायप्रतिष्ठानम्', 'व्याकरणम्',
'व्याख्यानम्', 'व्याधरणम्', 'व्यार्वतनम्', 'व्युप्त्तिशास्त्रम्', 'व्रणाबन्धनम्', 'शकटम्', 'शकुनम्',
'शणम्', 'शतकम्', 'शपथपत्रम्', 'शयनगृहम्', 'शरणम्', 'शरणस्थानम्', 'शस्त्रम्', 'शाकम्',
'शाकम्', 'शामकयन्त्रम्', 'शासनम्', 'शासनम्', 'शिखरम्', 'शिखरम्', 'शिघ्रम्', 'शिबिरम्',
'शिरस्त्रम्', 'शिरस्त्रम्', 'शिरस्त्राणम्', 'शिक्षणम्', 'शीतकम्', 'शीतम्', 'शीर्षकम्', 'शीर्षकम्',
'शुल्कम्', 'शुल्कम्', 'शुष्कमत्स्यकम्', 'शॄङ्गम्', 'शैथिलम्', 'शोध्यपत्रम्', 'शोषणम्', 'श्मशानम्',
'श्मशानम्', 'सङ्कटम्', 'सङ्कलनम्', 'सङ्कलनम्', 'सङ्गणकम्', 'सङ्गीतम्', 'सङ्घटनम्',
'सञ्चलनम्', 'सञ्चलनम्', 'सत्त्वम्', 'सत्यम्', 'सन्दूषणम्', 'सन्धिखाद्यम्', 'सन्धितम्',
'सन्धिस्थानम्', 'सभागारम्', 'सभागृहम्', 'समञ्जनम्', 'समप्त्रम्', 'समयपालनम्', 'समयोजनम्',
'समर्थनम्', 'समर्थनम्', 'समर्पणम्', 'समवस्त्रम्', 'सम्भाषणम्', 'सम्मार्जनम्', 'सम्मोहनम्',
'सर्वेक्षणम्', 'सस्यम्', 'सस्यम्', 'सहभोजनम्', 'संयोजनम्', 'संरक्षणम्', 'संवाहनम्',
'संविधानम्', 'संशोधनम्', 'संशोधनम्', 'संस्तुतिपत्रम्', 'सादृश्यम्', 'साधनम्', 'साधनम्',
'सामर्थ्यम्', 'सामिसुखयानम्', 'साम्राज्यम्', 'सारम्', 'साहचर्यम्', 'साहसम्', 'साहाय्यम्',
'साहाय्यम्', 'साहित्यम्', 'सिक्थम्', 'सिन्दूरम्', 'सिंहासनम्', 'सीवनयन्त्रम्', 'सीसम्', 'सुखयानम्',
'सुगन्धद्रव्यम्', 'सुपिष्टकम्', 'सुवर्णम्', 'सुवासकम्', 'सुवासकम्', 'सुसम्बद्धम्', 'सूक्तम्', 'सूचनम्',
'सूचनाफलकम्', 'सूच्यौषधनम्', 'सूत्रम्', 'सूत्रम्', 'सूत्रम्', 'सेचकम्', 'सेचनम्', 'सैकतम्',
'सोपानम्', 'सौकर्यम्', 'सौख्यम्', 'सौजन्यम्', 'सौन्दर्यम्', 'स्कूटर्यानम्', 'स्तबकम्', 'स्थानकम्',
'स्थानकम्', 'स्थानकम्', 'स्थानम्', 'स्थानम्', 'स्थानान्तरणम्', 'स्थापत्यशास्त्रम्', 'स्थापनम्',
'स्थायित्वम्', 'स्थूलाक्षरम्', 'स्नानम्', 'स्पष्टीकरणम्', 'स्पष्टीकरणम्', 'स्फोटोकास्त्रम्', 'स्मरणम्',
'स्मारणपत्रम्', 'स्रवणम्', 'स्रावणम्', 'स्वागतम्', 'स्वागतम्', 'स्वातन्त्र्यम्', 'स्वादुफलम्',
'स्वास्थ्यम्', 'स्वाक्षरम्', 'स्वेदकम्', 'हननम्', 'हलम्', 'हस्ताक्षरम्', 'हस्ताक्षरम्', 'हास्यम्',
'हास्यास्पदनम्', 'हितम्', 'हिमम्', 'हिमम्', 'हृदयम्', 'क्षतचिह्नम्', 'क्षालनकुण्डम्',
'क्षालनयन्त्रम्', 'क्षीरम्', 'क्षुतम्', 'क्षुरपत्रम्', 'क्षेत्रम्', 'क्षेत्रम्', 'क्षेत्रम्', 'क्षेत्रम्', 'क्षेत्रम्',
'क्षेपणम्', 'क्षौरम्', 'ज्ञानम्']
akm=['अग्निबाणः', 'अग्निशामकः', 'अग्रजः', 'अङ्कः', 'अङ्कः', 'अङ्कः', 'अङ्कः', 'अङ्कः',
'अङ्गरक्षकः', 'अङ्गारः', 'अङ्गुष्ठः', 'अजपालः', 'अजः', 'अट्टः', 'अट्टः', 'अतिकालः',
'अतिथिसत्कारः', 'पत्रवितारकः', 'अधिकारः', 'अधिनियमः', 'अधिलाभांशः', 'अधोभागः', 'अध्यक्षः',
'अध्यक्षः', 'अश्यायः', 'अनाथालयः', 'अनुजः', 'अनुरागः', 'अनुपातः', 'अनुभवः', 'अनुवादः',
'अन्तर्भागः', 'अन्तर्भावः', 'अन्तः', 'अन्धकारः', 'अपमानः', 'अपराण्हः', 'अपराधः', 'अपराधः',
'अपव्ययः', 'अपाठकः', 'अपायः', 'अभाग्यः', 'अभावः', 'अभिनयः', 'अभिभावकः', 'अभिमानः',
'अभियोगः', 'अभियोगः', 'अभिलाषाः', 'अभिलेखः', 'अभ्यासः', 'अभ्यासः', 'अभ्यासः', 'अभ्युपगमः',
'अमायिकः', 'अयः', 'अयः', 'अर्थसङ्कल्पः', 'अर्थः', 'अर्थः', 'अर्धचन्द्राकारः', 'अर्धनिचोलः',
'अर्धः', 'अर्बुदरोगः', 'अर्बुदः', 'अलिञ्जरः', 'अलिन्दः', 'अल्पभारः', 'अल्पाहारः', 'अल्पाहारः',
'अवकरकण्डोलः', 'अवकरः', 'अवकरः', 'अवकाशः', 'अवकाशः', 'अवकाशः', 'अवकाशः',
'अवगुणः', 'अवतारः', 'अवरोधः', 'अवरोधः', 'अवरः', 'अवलेहः', 'अवशेषः', 'अवशेषः',
'अवसरः', 'अवसरः', 'अविवाहितः', 'अविश्वासः', 'अविश्वासः', 'अश्वशकटः', 'अश्वः', 'अष्ठोरागः',
'असुरः', 'अस्तः', 'अस्थिपञ्जरः', 'अस्वस्थः', 'अस्वीकारः', 'अहङ्कारः', 'अंशः', 'अंशः', 'अंशः',
'आकर्षकः', 'आकारः', 'आकारः', 'आकाशः', 'आक्रोशः', 'आक्रोशः', 'आग्रहः', 'आघातः',
'आघातः', 'आघातः', 'आचार्यः', 'आतङ्कः', 'आतिथेयः', 'आत्महीनभावः', 'आदरः', 'आदर्शः',
'आदर्शः', 'आधारदण्डः', 'आधारः', 'आधारः', 'आधारः', 'आधारः', 'आनकः', 'आनन्दानुभवः',
'आनन्दोत्सवः', 'आनन्दः', 'आपणिकः', 'आपणः', 'आपणः', 'आपत्कालः', 'आपत्सङ्केतः', 'आपाकः',
'आप्रवासः', 'आबन्धः', 'आबन्धः', 'आभारः', 'आमातिसारः', 'आयकरः', 'आयतः', 'आयातः',
'आयोगः', 'आयः', 'आयः', 'आरक्षकः', 'आर्द्रः', 'आर्यः', 'आलम्बः', 'आलिन्दः', 'आलिन्दः',
'आवर्तः', 'आवासः', 'आवासः', 'आवासः', 'आवासः', 'आविर्भावः', 'आविष्कारः', 'आविष्कारः',
'आशयः', 'आशयः', 'आशीर्वादः', 'आश्रयः', 'आसन्दः', 'आहारः', 'आक्षेपः', 'आक्षेपः', 'आक्षोपः',
'आज्ञाबहः', 'आज्ञाभङ्गः', 'इतिहासः', 'उचितः', 'उच्चन्यायालयः', 'उज्ज्वलः', 'उडुपः', 'उत्कर्षः',
'उत्कोचः', 'उत्पादकः', 'पुत्पादः', 'उत्सवः', 'उत्सवः', 'उत्साभङ्गः', 'उत्साहः', 'उत्साहः', 'उत्सः',
'उदयः', 'उदारः', 'उद्गमः', 'उद्देशः', 'उद्योगः', 'उद्योगः', 'उद्वेगः', 'उन्मादः', 'उपकक्षः',
'उपक्रमः', 'upagamaH', 'उपग्रहः', 'उपचारः', 'उपनेत्र', 'उपन्यासः', 'उपन्यासः', 'उपपथः',
'उपभोगः', 'उपमार्गः', 'उपरितनतलः', 'उपवासः', 'उपशमः', 'उपशामकः', 'उपसंहारः',
'उपस्करः', 'उपस्करः', 'उपहारः', 'उपहारः', 'उपहासः', 'उपायः', 'उपायः', 'उलूकः',
'उल्लेखः', 'उल्लेखः', 'उष्ट्रः', 'ऊन्नतः', 'ऊष्माङ्कः', 'ऋणशोषः', 'एकाकी', 'ओष्ठः',
'औद्योगिकः', 'औषधालयः', 'कच्छपः', 'कटिपट्टः', 'कटः', 'कणिकः', 'कणः', 'कण्टकः',
'कण्ठहारः', 'कण्ठः', 'कण्ठः', 'कण्डोलकन्दुकः', 'कण्डोलः', 'कथाभागः', 'कन्दुकः', 'कन्दः',
'कपोतः', 'कपोतः', 'कपोलः', 'कम्बलः', 'करग्राहकः', 'करतलः', 'करतालः', 'करदीपः',
'करः', 'कर्कटः', 'कर्कोटः', 'कर्णकुण्डलः', 'कर्णधारः', 'कर्णधारः', 'कर्णः', 'कर्परः', 'कर्पूरः',
'कर्मकरः', 'कर्मचारिवर्गः', 'कार्यकलापः', 'कलङ्कः', 'कलङ्कः', 'कलहः', 'कलाकारः', 'कलायः',
'कल्पितवेशः', 'कल्लोलः', 'कवचः', 'कवचः', 'कक्षः', 'कक्षः', 'कक्षः', 'कंकालः', 'कंसः',
'काकः', 'काणः', 'काण्डः', 'काण्डः', 'कादम्बः', 'कामलारोगः', 'कार्पासः', 'कार्यकलापः',
'कार्यक्रमः', 'कार्यक्रमः', 'कार्यक्रमः', 'कार्यक्रमः', 'कार्यसमयः', 'कार्यालयः', 'कालखण्डः',
'कालानुक्रमः', 'कालांशः', 'कालः', 'कालः', 'कालः', 'कासारः', 'कासः', 'किञ्चुलुकः',
'किरणः', 'किरणः', 'किरीटः', 'कीटः', 'कीलः', 'कुक्कुरः', 'कुङ्मलः', 'कुटुम्बः', 'कुठारः',
'कुन्तलः', 'कुबिन्दः', 'कुब्जः', 'कुम्पः', 'कुम्भकारः', 'कुम्भकारः', 'कुरालः', 'कुलुत्थः', 'कुष्ठरोगः',
'कूटसङ्केतः', 'कूपः', 'कूर्परः', 'कूर्मः', 'कूर्चः', 'कूष्माण्डः', 'कृपाणः', 'कृशरः', 'कृशरः', 'कृशः',
'कृषकः', 'कृषकः', 'कृषीबलः', 'कृषीबलः', 'कृष्णः', 'केकरः', 'केदारः', 'केदारः', 'केन्द्रकार्याल्यः',
'केशरागः', 'केशविन्यासः', 'केसरवर्णः', 'कैबर्तः', 'कोकिलः', 'कोणः', 'कोणः', 'कोलाहलः',
'कोषाध्यक्ष्यः', 'कोषः', 'कौस्तुभ्भः', 'क्रमः', 'क्रमः', 'क्रमः', 'क्रयः', 'क्रीडा', 'क्रीतदासः',
'क्रोधः', 'खङ्जः', 'खड्गः', 'खण्डः', 'खण्डः', 'खण्डः', 'खण्डः', 'खण्डः', 'खर्बः', 'खलनायकः',
'खलः', 'खलः', 'खलः', 'खादकः', 'खाद्यपदार्थः', 'खेदः', 'खेदः', 'खेदः', 'खेलः', 'गजः',
'गणवेशः', 'गणः', 'गणः', 'गणः', 'गणः', 'गन्डः', 'गन्धः', 'गन्धः', 'गरुडः', 'गर्तः',
'गर्दभः', 'गर्भपातः', 'गर्भाशयः', 'गर्भाशयः', 'गाधः', 'गुच्छः', 'गुछः', 'गुडः', 'गुडः',
'अगुणधर्मः', 'गुणः', 'गुणः', 'गुणः', 'गुणः', 'गुरुजनः', 'गुल्फः', 'गुल्मः', 'गृध्रः', 'गृहनामः',
'गृहपाठः', 'गोधूमः', 'गोपालः', 'गोवत्सः', 'गौरः', 'ग्रन्थालयः', 'ग्रन्थालयः', 'ग्रन्थः', 'ग्रन्थः',
'ग्रहः', 'ग्रामः', 'ग्राहकः', 'ग्राहकः', 'ग्राहकः', 'ग्रीष्मकालः', 'घटकः', 'घटः', 'घट्टः', 'घट्टः',
'घनाकारः', 'घ्राणः', 'चक्रवातः', 'चण्डवातः', 'चतुर्थांशः', 'चतुष्पथः', 'चन्द्रः', 'चबकः', 'चबकः',
'चमत्कारः', 'चमसः', 'चर्मकारः', 'चर्मकारः', 'चर्मपट्टः', 'चाकलेहः', 'चाटुकारः', 'चिकित्सकः',
'चिकित्सकः', 'चिकित्सालयः', 'चिकित्सालयः', 'चिक्रोडः', 'चित्रकटः', 'चित्रकारः', 'चित्रपतङ्गः',
'चित्रोष्ट्रः', 'चीत्कारः', 'चुम्बकः', 'चोरः', 'चोरः', 'चोलः', 'चोषः', 'छत्रकः', 'छदः',
'छद्मवेशः', 'छात्रः', 'छेदः', 'जडः', 'गण्डूषः', 'जनपदः', 'जनसमूहः', 'जनः', 'जलनिरोधकः',
'जलनिर्गमः', 'जलनिर्गमः', 'जलप्रपातः', 'जलबन्धः', 'जलाशयः', 'जाग्रतः', 'जालः', 'ज्येष्ठः',
'ज्वरः', 'तज्ज्ञः', 'तटः', 'तटः', 'तटः', 'तडागः', 'तन्तुवायः', 'तन्तुवायः', 'तन्त्रांशः',
'तरङ्गः', 'तरङ्गः', 'तरुणः', 'तर्कः', 'तलः', 'तक्षकः', 'ताटकः', 'ताटकः', 'तापमापकः',
'तापसः', 'ताम्बुलः', 'तारकः', 'तारप्रेषः', 'तारुण्यपिटकः', 'तालः', 'तालः', 'तालः',
'तिमिङ्गिलः', 'तिलः', 'तुन्दिलः', 'तुषारः', 'तृषार्तः', 'तैलकारः', 'तैलपः', 'तैलिकः',
'तोरणः', 'त्यागः', 'त्रपुस्कारः', 'त्रिकोणः', 'त्वचावर्णः', 'दण्डगोलः', 'दण्डदीपः', 'दण्डः',
'दण्डः', 'दण्डः', 'दण्डः', 'दत्तकस्वीकारः', 'दन्तः', 'दराकुलः', 'दर्पणः', 'दंशः', 'दायः',
'दासः', 'दाहः', 'दिनाङ्कः', 'दीपः', 'दुराचारः', 'दुरुपयोगः', 'दुर्गः', 'दूतावासः', 'दूरभाषः',
'दृश्यः', 'दृश्यः', 'दृष्टिपातः', 'दृष्टिक्षेपः', 'देवदूतः', 'देवरः', 'देवालयः', 'देवः', 'देशः', 'देहः',
'दैनन्दिनक्रमः', 'दोषस्वीकारः', 'दोषः', 'दोषः', 'दोषः', 'दोषः', 'दौहित्रः', 'द्यूतासक्तः', 'द्रवः',
'द्रोहः', 'द्वारेशब्दः', 'द्वीपः', 'धनस्यूतः', 'धनादेशः', 'धनादेशः', 'धनुर्धरः', 'धनः', 'धन्यवादः',
'धान्यापणिकः', 'धारकः', 'धारावाहिकः', 'धीबरः', 'धीरः', 'धूमलः', 'धूमः', 'धूसरः', 'ध्वजः',
'ध्वनिस्तरः', 'नखरागः', 'नखरागः', 'नटः', 'नटः', 'नटः', 'नरकः', 'नर्त्तकः', 'नर्त्तकः',
'नलकारः', 'नागदन्तः', 'नागरिकः', 'नागः', 'नापितः', 'नाबिकः', 'नाबिकः', 'नामनिर्देशः',
'नायकः', 'नायकः', 'नारिकेलः', 'नालः', 'नालः', 'नाविकः', 'नाशः', 'नासापुटः', 'निकषः',
'निगमः', 'निचोलः', 'नितम्बः', 'नितम्बः', 'निदर्शः', 'निदेशकः', 'निबन्धः', 'निबन्धः', 'निमेषः',
'निमेषः', 'नियतांशः', 'निरोधः', 'निर्णयः', 'निर्णयः', 'निर्णयः', 'निर्णयः', 'निर्णायकः',
'निर्देशकः', 'निर्देशः', 'निर्देशः', 'निर्बन्धः', 'निर्यतः', 'निर्लज्जः', 'निर्वातशोधकः', 'निर्वासितः',
'निवासः', 'निःश्वासः', 'नीडः', 'नीलः', 'नृपः', 'नौकाश्रयः', 'न्यायाधीशः', 'न्यायालयः',
'न्यायालयः', 'न्यायः', 'न्यासः', 'पक्वकेशः', 'पङ्कः', 'पञ्जरः', 'पटमण्डपः', 'पटलः', 'पट्टः',
'पणः', 'पणः', 'पण्डितः', 'पण्डितः', 'पण्डितः', 'पण्डितः', 'पत्रभारः', 'पत्रवितारकः',
'पत्रसङ्केतः', 'पत्राचारः', 'पत्रालयः', 'पथिकावासः', 'पथिकः', 'पथिकः', 'पदन्यासः', 'पदातिकः',
'पनसः', 'पराजयः', 'परामर्शः', 'परिचयः', 'परिचयः', 'परिचितः', 'परिणामः', 'परिणामः',
'परिणामः', 'परिणामः', 'परित्यागः', 'परिवारः', 'परिष्कारः', 'परिष्कारः', 'परिष्कारः', 'परिसरः',
'परिसरः', 'परिसरः', 'परिहारः', 'परिहारः', 'परिहासः', 'परीवर्तः', 'पर्यटकः', 'पर्यायशब्दः',
'पर्यायः', 'पर्यायः', 'पर्यायः', 'पर्वतः', 'पर्वतः', 'पश्चात्तापः', 'पक्षपातः', 'पक्षपातः', 'पक्षाघातः',
'पक्षः', 'पक्षः', 'पाचकः', 'पाठः', 'पाठ्यक्रमः', 'पाठ्यक्रमः', 'पादकोशः', 'पादगः', 'पादगः',
'पाददण्डः', 'पादपथः', 'पादप्रहारः', 'पादस्यूतः', 'पादः', 'पादः', 'पादः', 'पायसः', 'पार्श्वः',
'पालकः', 'पाल्यः', 'पाषाणः', 'पाषाणः', 'पिच्छिलः', 'पिञ्जः', 'पिटकः', 'पिठरः', 'पितामहः',
'पितृब्यः', 'पितृव्यः', 'पितृष्वस्रीयः', 'पुटः', 'पुटः', 'पुत्रः', 'पुरस्कारः', 'पुरस्कारः', 'पुरुषः',
'पुरुषः', 'पुरोहितः', 'पुष्पगुछः', 'पुस्तकालयः', 'पूजकः', 'पूरः', 'पूर्वजः', 'पूर्वाभ्यासः',
'पृष्ठबंशः', 'पृष्ठभागः', 'पेषः', 'पैतृकः', 'पोतः', 'पौत्रः', 'पौरः', 'पट्टः', 'प्रकल्पः', 'प्रकारः',
'प्रकारः', 'प्रकारः', 'प्रकारः', 'प्रकाशः', 'प्रकोष्ठः', 'प्रचारः', 'प्रचालकः', 'प्रछदकः', 'प्रणयः',
'प्रतारकः', 'प्रतिकारः', 'प्रतिकारः', 'प्रतिदर्शः', 'प्रतिबन्धः', 'प्रतिबन्धः', 'प्रतीक्षालयः', 'प्रदेशः',
'प्रधानकक्षः', 'प्राधानाचार्यः', 'प्रध्यापकः', 'प्रध्वंसकः', 'प्रपितामहः', 'प्रपितामहः', 'प्रपौत्रः', 'प्रबञ्चकः',
'प्रबन्धकः', 'प्रबन्धः', 'प्रभवः', 'प्रभातः', 'प्रभावः', 'प्रभावः', 'प्रभावः', 'प्रमातामहः', 'प्रयत्नः',
'प्रयत्नः', 'प्रयासः', 'प्रयासः', 'प्रयोगात्मकः', 'प्रयोगः', 'प्रयोगः', 'प्रयोगः', 'प्रयोजकः', 'प्रलेखः',
'प्रवादः', 'प्रवासः', 'प्रवाहः', 'प्रवेशः', 'प्रवेशः', 'प्रश्नमञ्चः', 'प्रशासकः', 'प्रश्नः', 'प्रसङ्गः',
'प्रसवः', 'प्रसाधकः', 'प्रस्तावः', 'प्रस्तावः', 'प्रस्तावः', 'प्रहारः', 'प्राचार्यः', 'प्राप्ताङ्कः',
'प्रावारकः', 'प्रीतिभोजः', 'प्रोञ्छः', 'प्रेक्षकवर्गः', 'प्रोञ्छः', 'निषेधः', 'फ़लपाकः', 'फुफ्फुसः',
'फेनः', 'बकः', 'बदरम्', 'बदरीवृक्षः', 'बधिरः', 'बन्धः', 'बन्धः', 'बलात्कारः', 'बहिर्भागः',
'बक्षः', 'बाणः', 'बान्धवः', 'बालकः', 'बाष्पः', 'बुक्कनः', 'बुधः', 'बुभुक्षितः', 'ब्याधः', 'भगिनेयः'
, 'भङ्गः', 'भतृव्यः', 'भल्लूकः', 'भागिनेयः', 'भागः', 'भागः', 'भागः', 'भागः', 'भागः',
'भागः', 'भाण्डागारिकः', 'भारवाहः', 'भारः', 'भारः', 'भारः', 'भारः', 'भावः', 'भावः',
'भावः', 'भिक्षुकः', 'भूकम्पः', 'भूखण्डः', 'भूतलः', 'भूतः', 'भृत्यः', 'भेकः', 'भेदकः', 'भेदः',
'भोजनलायः', 'भ्रमनिरासः', 'भ्रमरः', 'भ्रष्टाचारः', 'भ्रात्रुषुप्त्रः', 'मकरः', 'मञ्चः', 'मञ्चः',
'मणिकारः', 'मणिबन्धः', 'मणिबन्धः', 'मण्डूकः', 'मण्डः', 'मतदानकक्षः', 'मत्कुणः', 'मत्स्यः',
'मद्यपः', 'मद्यपः', 'मद्यसारः', 'मधुशीर्षः', 'मध्यावकाशः', 'मध्याह्नः', 'मध्यः', 'मनस्तापः',
'मनुष्यः', 'मनोभावः', 'मनोरुग्णालयः', 'मनोरोगतज्ञः', 'मन्त्रमुग्धः', 'मन्त्रः', 'मन्थरः', 'मन्दरवः',
'मन्दहासः', 'मन्दः', 'मयूरः', 'मलः', 'मल्लः', 'मशकः', 'मसूरः', 'महापौरः', 'महाराजः',
'महाविक्रयः', 'महाविद्यालयः', 'महासागरः', 'महिषः', 'महोदयः', 'मातामहः', 'मातुलेयः',
'मातृष्वस्रीयः', 'मानभङ्गः', 'मानवः', 'मानसिकावरोधः', 'मार्गः', 'मार्गः', 'मार्गः', 'मार्गः',
'मार्गः', 'मार्गः', 'मार्जकः', 'मार्जारः', 'मासः', 'मांसिकः', 'मुक्तविश्वविद्यालयः', 'मुख्यमार्गः',
'मुख्याध्यापकः', 'मुद्गरः', 'मुद्रकः', 'मुद्रणदोषः', 'मुद्रणालयः', 'मूकः', 'मूल्याङ्कः', 'मूषकः',
'मृगालयः', 'मेघः', 'मेरुदण्डः', 'मेरुदण्डः', 'मेषः', 'मोदकः', 'यन्त्रज्ञः', 'यन्त्रांशः', 'यवः',
'यज्ञः', 'याचकः', 'यात्रिकः', 'यात्रिकः', 'युक्तः', 'युवकः', 'यूथः', 'योगः', 'रङ्गमञ्चः',
'रङ्गः', 'रजकः', 'रथः', 'रसास्वादः', 'रसः', 'रक्षकः', 'रक्षकः', 'रागः', 'राजकुमारः',
'राजदूतः', 'राजदूतः', 'राजनीतिज्ञः', 'राजप्रासादः', 'राजमार्गः', 'राजमार्गः', 'राजवंशः',
'राज्यपालः', 'रोधः', 'रेखामार्गः', 'रेलकक्षः', 'रलमार्गः', 'रेलमार्गः', 'रोगप्रतिबन्धः', 'रोगः',
'रोधकः', 'लग्नकः', 'लघुभारः', 'लयः', 'लाभः', 'लाभः', 'लाभः', 'लिपिकरः', 'लिपिकः',
'लुब्धः', 'लेखकः', 'लेखकः', 'लेखापरीक्षकः', 'लेखः', 'लेखः', 'लोभः', 'लोहकारः', 'वटवृक्षः',
'वधः', 'वरः', 'वर्गः', 'वर्णः', 'वर्णः', 'वर्तनीचालकः', 'वर्ताङ्कः', 'वर्षः', 'वल्मीकः', 'वसन्तः',
'वस्तुविनिमयः', 'वहिष्कारः', 'वंशवादः', 'वंशः', 'वंशः', 'वाक्यप्रचारः', 'वाचनालयः', 'वाताटः',
'वादः', 'वानरः', 'वामनः', 'वार्ताबहः', 'वार्षिकः', 'वाल', 'बालः', 'वासः', 'वास्तविकः',
'वाहकः', 'विकल्पः', 'विकल्पः', 'विकिरणचिकित्सकः', 'विक्रयकरः', 'विगाहकः', 'विचारः',
'विचारः', 'विजयः', 'विजयः', 'वित्तकोषः', 'वित्रगर्दभः', 'विदूषकः', 'विदेशः', 'विदेशः', 'विदेशः',
'विद्यालयः', 'विद्युत्', 'विद्युत्कोषः', 'विदुद्दीपः', 'विद्युद्दीपः', 'विद्रोहः', 'विद्वेषः', 'विधुरः',
'विध्वंसः', 'विध्वंसः', 'विनिमयः', 'विनोदः', 'विभागः', 'विभागः', 'विभागः', 'विमर्शः',
'विरामः', 'विरामः', 'विरोधः', 'विरोधः', 'विरोधः', 'विरोधः', 'विलम्बः', 'विलयः', 'विलासः',
'विलेखः', 'विवादः', 'विवादः', 'विवाहनिश्चयः', 'विवाहः', 'विवाहः', 'विवेकः', 'विवेकः',
'विशेषण', 'विशेष्य', 'विश्रामः', 'विश्वकोषः', 'विश्वविद्यालयः', 'विश्वासघातः', 'विश्वासः',
'विश्वासः', 'विश्वासः', 'विश्वासः', 'विषयः', 'विषयः', 'विषयः', 'विषयः', 'विषयः', 'विषयः',
'विस्तारः', 'विस्तारः', 'विस्तारः', 'विस्फोटः', 'विस्फोटः', 'विस्मयः', 'विहारः', 'वृकः', 'वृतान्तः',
'वृतान्तः', 'वृद्धः', 'वृश्चिकः', 'वृषभशकटः', 'वृषभः', 'वृषभः', 'वृक्षः', 'वेगः', 'वेत्रः',
'वेल्लितमार्गः', 'वेषः', 'वैद्यः', 'विद्यः', 'वैमानिकः', 'वैज्ञानिकः', 'व्यवसायः', 'व्यवसायः',
'व्यवसायः', 'व्यवसायः', 'व्याजः', 'व्यायामः', 'व्यायामः', 'व्याक्षेपः', 'व्रणः', 'व्रणः', 'व्रणः',
'शकटिकः', 'शकटिकः', 'शकटः', 'शठः', 'शताब्दः', 'शपथः', 'शपथः', 'शब्दकोषः', 'शब्दसङ्ग्रहः',
'शब्दः', 'शब्दः', 'शब्दः', 'शम्बुकः', 'शरावः', 'शलभः', 'शल्यकर्मक्षेत्रः', 'शशकः',
'शस्यलवनसमयः', 'शंखकारः', 'शापः', 'शासनकालः', 'शिरः', 'शिशुविहारः', 'शिष्टाचारः',
'शिष्टाचारः', 'शिष्यः', 'शिक्षकः', 'शीतकालः', 'शीतज्वरः', 'शीश्कारः', 'शुकः', 'शूर्पः', 'शृगालः',
'शोकः', 'शोथः', 'शोथः', 'शोधः', 'शौचालयः', 'शौचालयः', 'शौण्डिकः', 'शौण्डिकः', 'श्यालकः',
'श्यालः', 'श्येनः', 'श्रमपरिहारः', 'श्रमः', 'श्रोतृवर्गः', 'श्लोकः', 'श्वशुरः', 'श्वशुरः', 'श्वासकोषः',
'श्वासरोगः', 'श्वासोच्छ्वासः', 'श्वासः', 'सञ्चयः', 'सघोषविक्रयः', 'सङ्केतशब्दः', 'सङ्केतः',
'सङ्केतः', 'सङ्केतः', 'सङ्केतः', 'सङ्केतः', 'सङ्कोचः', 'सङ्कोचः', 'सङ्क्रामकः', 'सङ्ग्रहलायः',
'सङ्ग्रहः', 'सङ्ग्रहः', 'सङ्ग्रहः', 'सङ्घटः', 'सङ्घटः', 'सङ्घर्षः', 'सङ्घर्षः', 'सङ्घर्षः', 'सङ्घः',
'सङ्घः', 'सचिवालयः', 'सचिवः', 'सच्ञ्यः', 'सञ्चयः', 'सञ्चयः', 'सञ्चारः', 'सदस्यः', 'सन्तानः',
'सन्दर्भः', 'सन्दर्भः', 'सन्देशः', 'सन्देहः', 'सन्धिश्लेषः', 'सप्ताहान्तः', 'सप्ताहः', 'समन्वयः',
'समभुजचतिष्कोणः', 'समयः', 'समाजः', 'समाधानम्', 'समालोचकः', 'समासः', 'समीकरः',
'समीरः', 'समीक्ष्यकः', 'समुदायः', 'समुद्रः', 'समूहः', 'समूहः', 'समूहः', 'सम्पर्कः', 'सम्पादकः',
'सम्प्रदायः', 'सम्बधः', 'सम्बधः', 'सम्बन्धः', 'सम्भ्रमः', 'सम्मर्दः', 'सम्मानः', 'सम्मिश्रः', 'सरलः',
'सरलः', 'सरोवरः', 'सर्पः', 'सर्पः', 'सर्वशक्तः', 'सर्षपः', 'सहकारः', 'सहनिवासहः', 'सहनिवासः',
'सहभागः', 'सहयोगः', 'सहभागः', 'संपुटः', 'संयोगः', 'संयोगः', 'संयोगः', 'संयोगः', 'संरेम्भः',
'संरक्षकः', 'संवादः', 'संवादः', 'संस्थापकः', 'संक्षेपः', 'संक्षेपः', 'संक्षेपः', 'संक्षोभः', 'साधारणः',
'सापत्नपुत्रः', 'सायङ्कालः', 'सारः', 'सारः', 'सारः', 'साक्षात्कारः', 'साक्षात्कारः', 'सिद्धान्तः',
'सिद्धान्तः', 'सिद्धान्तः', 'सिद्धान्तः', 'सिद्धः', 'सुधाखण्डः', 'सुपिष्टकखण्डः', 'सुवर्णकारः', 'सूकरः',
'सूत्रसञ्चालकः', 'सूपकारः', 'सूपकारः', 'सूपः', 'सूपः', 'सूर्यास्तः', 'सूर्योदयः', 'सूर्यः', 'सूक्ष्मभेदः',
'सूक्ष्मः', 'सूक्ष्मः', 'सेनाध्यक्षः', 'सेवकः', 'सैनिकः', 'सैनिकः', 'सैन्यावासः', 'सोपानमार्गः',
'सौचिकः', 'स्कन्धः', 'स्तनः', 'स्तम्भः', 'स्तम्भः', 'स्तम्भः', 'स्तरः', 'स्तरः', 'स्तरः', 'स्तरः',
'स्थानीयः', 'स्थापकः', 'स्थूलकायः', 'स्नाकतः', 'स्नातकः', 'स्पन्दः', 'स्पर्शः', 'स्फटिकः',
'स्फुलिङ्गः', 'स्फोटः', 'स्युतः', 'स्यूतः', 'स्रावः', 'स्रावः', 'स्रावः', 'स्रोतः', 'स्वप्नः',
'स्वंसेवकः', 'स्वरः', 'स्वरः', 'स्वरः', 'स्वर्गः', 'स्वर्णकारः', 'स्वागतकक्षः', 'स्वागतकारः',
'स्वागतसमारम्भः', 'स्वीकारः', 'स्वेदकः', 'स्वेदः', 'हड्डः', 'हरिणः', 'हरिमन्थकः', 'हर्षः',
'हस्तकोषः', 'हस्तक्षेपः', 'हस्तिदन्तः', 'हस्तः', 'हावभावः', 'हासः', 'हृदयस्पन्दः', 'हृदयाघातः',
'ह्रदः', 'ह्रासः', 'ह्रासः', 'क्षकिरणः', 'क्षणः', 'क्षणः', 'क्षतः', 'क्षयरोगः', 'क्षयः', 'क्षारः',
'क्षीणः', 'क्षुरः', 'क्षोभः', 'क्षोभः', 'क्षुधार्तः']
aakf=['अग्निपेटिका', 'अग्निपेटिका', 'अग्निशलाका', 'अग्रजा', 'अत्यवस्था', 'अध्यक्षा', 'अनवधानता',
'अनामिका', 'अनुकम्पा', 'अनुकूलता', 'अनुक्रमणिका', 'अनुजा', 'अनुज्ञा', 'अन्त्यक्रिया', 'अन्धश्रद्धा',
'अभियाचना', 'अभिक्षमता', 'अवस्था', 'अव्यवस्था', 'असफलता', 'असमर्थता', 'असूया', 'असूया',
'अस्तव्यस्तता', 'अक्षरेखा', 'आकर्षकता', 'आत्मश्लाघा', 'आत्महत्या', 'आद्यता', 'आधानिका',
'आनुवंशिकता', 'आमिक्षा', 'आरक्षिका', 'आरा', 'आर्द्रता', 'आवश्यकता', 'आवश्यकता',
'आवश्यकता', 'आशा', 'आज्ञा', 'आज्ञा', 'इच्छा', 'इच्छा', 'इच्छा', 'इष्टिका', 'उत्तरा',
'उत्पादिका', 'उत्पीठिका', 'उदारता', 'उदासीनता', 'उद्धोषणा', 'उद्धोषणा', 'उद्योगसंस्था',
'उन्मत्तता', 'उपजीविका', 'उपजीविका', 'उपत्यका', 'उपयोगिता', 'उपाधिका', 'उर्वरा', 'उष्णता',
'ऊर्णा', 'ऊर्णिका', 'एकता', 'एला', 'औषधशाला', 'कृपा', 'कथा', 'कनिष्ठा', 'कनिष्ठिका',
'कनीनिका', 'कनीनिका', 'कन्या', 'कपटिका', 'कपाटिका', 'करुणा', 'कर्कटिका', 'कला', 'कलिका',
'कल्पना', 'कल्पना', 'कल्पना', 'कविता', 'कषा', 'कक्षा', 'कक्षा', 'कक्षिका', 'कार्यशाला',
'कार्यक्षमता', 'कुञ्चिका', 'कुल्या', 'कूर्च्चिका', 'कृतज्ञता', 'कृपा', 'क्रिया', 'क्रीडा', 'क्रीडानौका',
'क्रूरता', 'खुल्लमाता', 'गङ्गा', 'गणना', 'गन्धवर्तिका', 'गलन्तिका', 'गुडधाना', 'गुहा',
'गृहसङ्ख्या', 'गृहसङ्ख्या', 'गोलिका', 'ग्राहिका', 'ग्रीवा', 'घटना', 'घटना', 'घण्टा', 'घण्टा',
'घनिष्ठता', 'घुटिका', 'घृणा', 'घोषणा', 'चक्रिका', 'चटका', 'चपेटिका', 'चरितम्', 'चर्मपट्टिका',
'चिकित्सा', 'चिकित्सिका', 'चिकित्सिका', 'चिता', 'चित्रमुद्रिका', 'चिन्ता', 'चिन्ता', 'चुल्लिका',
'छात्रा', 'छाया', 'छाया', 'छुरिका', 'जतुका', 'जनगणना', 'जनसङ्ख्या', 'जन्मपत्रिका', 'जलयात्रा',
'जवनिका', 'जवनिका', 'जवनिका', 'जामाता', 'जिह्वा', 'जीविका', 'ज्येष्ठा', 'ज्वाला',
'टङ्कशाला', 'टिप्पणीपुस्तिका', 'टीका', 'तज्ज्ञा', 'तन्त्रीवार्ता', 'तन्त्रीवार्ता', 'तपस्या', 'तुलना',
'तुला', 'तुला', 'त्रिचक्रिका', 'त्वरा', 'त्वरा', 'दक्षिणा', 'दानशीलता', 'दिनदर्शिका', 'दुग्धशाला',
'दुर्घटना', 'दूरता', 'दोला', 'द्विचक्रिका', 'धनादेशपुस्तिका', 'धनुर्विद्या', 'धारा', 'धारा', 'धारा',
'धाराप्रवाहिता', 'ध्वनिमुद्रिका', 'ध्वनिमुद्रिका', 'नटिका', 'ननान्दा', 'नप्ता', 'नम्रता', 'नलिका',
'नव्यता', 'नायिका', 'नालिका', 'नासिका', 'नास्तिकता', 'निदेशिका', 'निद्रा', 'निधानिका',
'निधानिका', 'निन्दा', 'निरन्तरता', 'निराशा', 'निर्णायिका', 'निर्देशिका', 'निश्चलता', 'निष्कपटता',
'नौका', 'नौका', 'नौसेना', 'न्यूनता', 'न्यूनता', 'पट्टिका', 'पण्डिता', 'पण्डिता', 'पत्रव्यवस्था',
'पत्रिका', 'पत्रिका', 'पदविका', 'परम्परा', 'परम्परा', 'परम्परा', 'परस्परक्रिया', 'परिचर्चा',
'परिभाषा', 'परिवीक्षा', 'परीक्षा', 'पशुचिकित्सा', 'पश्चिमा', 'पाकशाला', 'पाचिका', 'पाञ्चालिका',
'पाञ्चालिका', 'पादोर्मिका', 'पाल्या', 'पिडा', 'पितृव्या', 'पिपासा', 'पिपीलिका', 'पिष्टिका',
'पीडा', 'पुरोहिता', 'पूजा', 'पूर्णिमा', 'पूर्वयोजना', 'पूर्वसूचना', 'पूर्वा', 'पूलिका', 'पृच्छा',
'पेटलिका', 'पेटिका', 'पौर्णिमा', 'प्रक्रिया', 'प्रतिक्रिया', 'प्रतिक्रिया', 'प्रतिबद्धता', 'प्रतिभा',
'प्रतियोगिता', 'प्रतियोगिता', 'प्रतियोगिता', 'प्रतिज्ञा', 'प्रतीक्षा', 'प्रत्यूर्जता', 'प्रथा', 'प्रधानाचार्या',
'प्रध्यापिका', 'प्रबन्धव्यवस्था', 'प्रबन्धिका', 'प्रबलता', 'प्रयोगात्मिका', 'प्रशंसा', 'प्रशंसा', 'प्रशंसा',
'प्रशंसा', 'प्रशासिका', 'प्रसन्नता', 'प्रस्तावना', 'प्रहेलिका', 'प्रहेलिका', 'प्रज्ञा', 'प्रज्ञा',
'प्रादेशिकभाषा', 'प्रार्थना', 'प्रार्थना', 'प्राज्ञा', 'प्रेरणा', 'फणा', 'बहुमुखप्रतिभा', 'बाधा',
'बधा', 'बध्यता', 'बाला', 'बालिका', 'बुभुक्षा', 'बुभुक्षा', 'भातृजाया', 'भावना', 'भाषा',
'भिक्षा', 'भूमध्यरेखा', 'मद्यशाला', 'मधुमक्षिका', 'मधुमक्षिका', 'मध्यमा', 'मध्यस्थता', 'मनोदशा',
'मन्त्रणा', 'मर्यादा', 'मर्यादा', 'मल्लिका', 'मसूरिका', 'महत्त्वाकाङ्क्षा', 'महानौका', 'महानौका',
'महिला', 'महिला', 'महोदया', 'मक्षिका', 'माता', 'मातुला', 'मातृष्वसा', 'मात्रा', 'मात्रा',
'मान्यता', 'मापिका', 'मापिका', 'माला', 'मित्रता', 'मुख्याध्यापिका', 'मुद्रा', 'मुद्रा', 'मूर्च्छा',
'मूर्त्तिकला', 'मूल्यचर्चा', 'मृगमरीचिका', 'मृगया', 'मृत्तिका', 'मॄत्तिका', 'मॄत्तिका', 'मेखला',
'मेखला', 'मेथिका', 'यत्रा', 'याता', 'यात्रा', 'यात्रिका', 'यानपेटिका', 'युद्धनौका', 'योग्यता',
'योग्यता', 'योजना', 'योजना', 'रचना', 'रचना', 'रम्भा', 'रक्षा', 'रक्षिका', 'रुग्णवाहिका',
'रूपरेखा', 'रूपरेखा', 'रूपसज्जा', 'रेखा', 'रोटिका', 'रोधक्षमता', 'लज्जा', 'लज्जा', 'लता',
'लम्बरेखा', 'लाला', 'लेखा', 'लेक्सापरीक्षा', 'लेखिका', 'लेखिका', 'वक्रता', 'वञ्चना', 'वन्ध्या',
'वमनेच्छा', 'वरदक्षिणा', 'वर्णमाला', 'वसुधा', 'वहुसङ्ख्यता', 'वायुसेना', 'वार्ता', 'वालुका',
'वास्तविकता', 'वाहिका', 'विकिरणचिकित्सिका', 'विधवा', 'विधानसभा', 'विनोदकणिका', 'विमाता',
'विमानपरिचारिका', 'विरूपता', 'विवरणपत्रिका', 'विविधता', 'विशेषता', 'विषमसङ्ख्या',
'वृत्तिहीनता', 'वृद्धावस्था', 'वृधा', 'वेला', 'वेशभूषा', 'वेश्या', 'वैद्या', 'वैद्या', 'व्यवस्था',
'व्यवस्था', 'व्यवस्था', 'व्यायामशाला', 'शक्यता', 'शङ्का', 'शत्रुता', 'शय्या', 'शर्करा', 'शलाका',
'शल्यक्रिया', 'शल्यक्रिया', 'शाकबिक्रेता', 'शाखा', 'शाटिका', 'शाटिका', 'शायिका', 'शायिका',
'शाला', 'शिखा', 'शिला', 'शिष्टता', 'शिक्षका', 'शिक्षा', 'शुण्डा', 'शुष्कद्राक्षा', 'शृङ्खला',
'शोभा', 'शोभायत्रा', 'श्यालिका', 'सङ्क्रामिका', 'सज्जता', 'सञ्चिका', 'सदनिका', 'सदनिका',
'सदनिका', 'सदस्या', 'सन्तानिका', 'सफलता', 'सभा', 'सभा', 'सभ्यता', 'समरसता', 'समस्या',
'समानता', 'समानता', 'सम्पादिका', 'सम्बद्धता', 'सम्भावना', 'सम्मोहनविद्या', 'सहनशीलता',
'सहना', 'सहायता', 'सहिष्णुता', 'संवेदना', 'संस्था', 'संस्था', 'संस्थापीका', 'संज्ञा', 'संज्ञा',
'सान्त्वना', 'सान्द्रमुद्रिका', 'सान्द्रमुद्रिका', 'सान्द्रमुद्रिका', 'सापत्नभ्राता', 'सावधानता', 'सावधानता',
'सशङ्कता', 'साक्षरता', 'सिका', 'सिक्थवर्तिका', 'सिता', 'सिरा', 'सिरा', 'सिरा', 'सीमा',
'सीमा', 'सीमा', 'सीमा', 'सुधनता', 'सुरक्षा', 'सुरक्षा', 'सूचना', 'सूचना', 'सूचना', 'सूचना',
'सूत्रसञ्चालिका', 'सेना', 'सेवा', 'सेविका', 'सैन्ययात्रा', 'स्थापना', 'स्थालिका', 'स्थालिका',
'स्थावरसम्पदा', 'स्नातिका', 'स्पर्धा', 'स्पर्धा', 'स्पर्धा', 'स्वयंसेविका', 'स्वरपरीक्षा', 'स्वापिका',
'हरिद्रा', 'हस्तकला', 'हस्तकला', 'हस्तकला', 'हस्तपुस्तिका', 'हिक्का', 'हिंसा', 'हैमिका', 'क्षमता',
'क्षमता', 'क्षमा', 'क्षुधा', 'क्ष्युद्रजिह्वा']
iikf=['अग्रवर्तिनी', 'अङ्कनी', 'अङ्गुली', 'अतिवादिनी', 'अधिकारिणी', 'अधिकारिणी', 'अधिवक्त्री',
'अधिवासिनी', 'अनुयायिनी', 'अपराधिनी', 'अपराधिनी', 'अभिनेत्री', 'अभियन्त्री', 'अवसर्पिणी',
'आकाशवाणी', 'आघर्षणी', 'आध्यात्मिकी', 'आनुवंशिकी', 'आव्यशकी', 'आशावादिनी',
'उत्तराधिकारिणी', 'उत्पादनसामग्री', 'उत्साहिनी', 'उत्साहिनी', 'उद्वेगकरी', 'उन्नयनी',
'उन्नयनी', 'उन्नयनी', 'एकाकिनी', 'एकाकी', 'ऐच्छिकी', 'ऐहिकी', 'औद्यगिकी', 'कटी',
'कदली', 'कनीयसी', 'कर्कटी', 'कर्तरी', 'कर्तरी', 'कर्मकरी', 'कर्मकरी', 'कर्मचारिणी',
'कस्तूरी', 'कार्यसूची', 'किङ्किणी', 'कुक्कुटी', 'कुण्डलिनी', 'कुमारी', 'कुशलिनी',
'कूटनीतिः', 'कूपी', 'केशसूची', 'खाद्यसूची', 'गर्भवती', 'गृहिणी', 'गृहिणी', 'गोणी',
'गौरी', 'ग्रन्थसूची', 'घटी', 'घटी', 'चपेटी', 'चषकाधानी', 'चालनी', 'चित्रग्राहिणी',
'जङ्गमदूरवाणी', 'जलकूपी', 'ज्वालामुखी', 'टिप्पणी', 'टिप्पणी', 'तटी', 'तनुगात्री',
'तन्त्रीः', 'तन्त्रीः', 'तरुणी', 'तर्जनी', 'तर्ज्जनी', 'ताडनी', 'तापसी', 'तिन्त्रिणी', 'दन्तपाली',
'दर्वी', 'दारुचिनी', 'दासी', 'दुर्दैवी', 'दूरवर्तिनी', 'दूरवाणी', 'दौहित्री', 'द्रुतगामिनी',
'द्रोणी', 'द्विनेत्री', 'धातुसामग्री', 'धात्री', 'धात्री', 'धैर्यम्', 'नखकृन्तनी', 'नटी', 'नदी',
'नागरिणी', 'नाडी', 'नाडी', 'नाडी', 'निर्झरी', 'निर्मात्री', 'निर्लेखनी', 'निष्ठावती', 'पत्नी',
'पदचारिणी', 'परामर्शदात्री', 'पक्षपातिनी', 'पितामही', 'पितृभगिनी', 'पुत्री', 'पुरोगामिनी',
'पुष्पादानी', 'पूजाकारी', 'पूजाहारी', 'पृथ्वी', 'पैतृकी', 'पौत्री', 'पुनःपूरणी', 'प्रणाली',
'प्रतिभाशालिनी', 'प्रतिवेशिनी', 'प्रत्यक्षदर्शिनी', 'प्रत्याशिनी', 'प्रथमाश्रेणी', 'प्रदर्शनी',
'प्रधानमन्त्रिणी', 'प्रधिकारिणी', 'प्रपितामही', 'प्रपितामही', 'प्रपौत्री', 'प्रभाविनी', 'प्रमातामही',
'प्रश्नावली', 'प्रहरी', 'बलवती', 'बह्वी', 'बाष्पस्थाली', 'बिडाली', 'ब्यबसायिनी', 'ब्याली',
'भगिनी', 'भयङ्करी', 'भागिनेयी', 'भाविनी', 'भिक्षुकी', 'भूस्वामिनी', 'भौतिकी',
'भ्रात्रुष्पुत्री', 'मद्यपी', 'मधुकर्कटी', 'म्न्त्रिणी', 'म्न्त्रिणी', 'मल्लपुत्री', 'मषी', 'महती',
'महावाहिनी', 'महिषी', 'मातमही', 'मातुली', 'मातुलेयी', 'मातृभगिनी', 'मासिकी',
'मूल्यवती', 'नेत्री', 'मौखिकी', 'यात्रासामग्री', 'यात्रासामग्री', 'यात्रिकी', 'युक्तता', 'युक्तता',
'रक्षी', 'राजकुमारी', 'रजधानी', 'राज्ञी', 'रोगिणी', 'लिपिकरी', 'लेखनसामग्री', 'लेखनी',
'लोभी', 'वक्त्री', 'वर्तनी', 'वली', 'वास्तविकी', 'विक्रेत्री', 'विजेत्री', 'विद्यार्थिनी',
'विद्रोहिणी', 'वीथी', 'वेल्लनी', 'वैज्ञानिकी', 'व्याख्यात्री', 'व्यापिरिणी', 'शब्दावली',
'शरणार्थिनी', 'शष्कुली', 'शाकाहारिणी', 'शारीरकी', 'शिम्बी', 'शिक्षार्थिनी', 'शोधनी',
'श्याली', 'श्रेणी', 'सपत्नी', 'सम्बन्धिनी', 'सम्बन्धिनी', 'सम्मार्जनी', 'सशूलतन्त्री', 'सहकारिणी',
'सहभागिनी', 'संबन्धी', 'संबन्धी', 'सापत्नपुत्री', 'सापत्नभगिनी', 'सार्वजनिकी', 'साक्षिणी',
'साक्षी', 'सुखकरी', 'सूकरी', 'सूची', 'सूची', 'सौख्यकारिणी', 'स्त्री', 'स्थायिनी', 'स्थायिनी',
'स्पष्टवादिणी', 'स्पष्टवादिनी', 'स्वामिनी', 'स्वामिनी', 'स्वामिनी', 'स्वामिनी', 'स्वामिनी',
'स्वामी', 'स्वार्थिनी', 'ज्ञानी']
inkm=['अग्रवर्ती', 'अतिवादी', 'अधिकारी', 'अधिकारी', 'अधिवासी', 'अनुयायी', 'अपराधी',
'अस्थायी', 'आशावादी', 'उत्तराधिकारी', 'उत्साही', 'उत्साही', 'कर्मचारी', 'कुशली', 'दूरवर्ती',
'द्रुतगामी', 'नागरी', 'पदचारी', 'पन्थाः', 'पक्षपाती', 'पक्षी', 'पुरोगामी', 'प्रतिभाशाली',
'प्रतिवेशी', 'प्रत्यक्षदर्शी', 'प्रत्याशी', 'प्रधानमन्त्री', 'प्रधिकारी', 'प्रभावी', 'प्राणी', 'ब्यबसायी',
'भावी', 'भूस्वामी', 'मन्त्री', 'मन्त्री', 'रोगी', 'विद्यार्थी', 'विद्रोही', 'व्यापारी', 'शरणार्थी',
'शाकाहारी', 'शिक्षार्थी', 'सहकारि', 'सहभागी', 'सौख्यकारी', 'स्थायी', 'स्पष्टवादी',
'स्वामी', 'स्वार्थी', 'ज्ञानी']
ikf=['अनुपस्थितिः', 'अनुभूतिः', 'अनुभूतिः', 'अन्तर्नेमिः', 'अभिरुचिः', 'अभिवृत्तिः', 'अभिव्यक्तिः',
'अरुचिः', 'अवधिः', 'आकृतिः', 'आकृतिः', 'आणिः', 'आततिः', 'आदिमजातिः', 'आपूर्तिः',
'आस्क्तिः', 'उपलब्धिः', 'उपस्थितिः', 'उपस्थितिः', 'उपाधिः', 'किर्तीः', 'किंवदन्ति', 'कीर्तिः',
'कृषिः', 'क्रान्तिः', 'ख्यातिः', 'गतिः', 'गुरुत्वाकर्षणशक्तिः', 'गुरुत्वाकर्षणशक्तिः', 'संस्कृतिः',
'छात्रवृत्तिः', 'छायाकृतिः', 'छायाकृतिः', 'जातिः', 'जातिः', 'जातिः', 'तृप्तिः', 'तृप्तिः',
'दीप्तिः', 'दूरध्वनिः', 'दृष्टिः', 'दृष्टिः', 'दृष्टिः', 'देशभक्तिः', 'द्युतिः', 'धूलिः', 'नाभिः',
'नियुक्तिः', 'निःश्रेणिः', 'नेमिः', 'पङ्क्तिः', 'पङ्क्तिः', 'पङ्क्तिः', 'पङ्क्तिः', 'पदच्युतिः',
'पदोन्नतिः', 'पद्धतिः', 'पद्धतिः', 'परिस्थितिः', 'परिस्थितिः', 'पाककृतिः', 'पादाङ्गुलिः',
'प्रकृतिः', 'प्रगतिः', 'प्रगतिः', 'प्रजातिः', 'प्रकृतिः', 'प्रतिकृतिः', 'प्रतिनिधिः', 'प्रतिभूतिः',
'प्रत्याभूतिः', 'प्र्वृतिः', 'प्रवेशानुमतिः', 'प्रशिक्ष्णावधिः', 'प्रसिद्धिः', 'प्रसिद्धिः', 'प्राप्तिः', 'प्रितिः',
'प्लुतिः', 'बुद्धिः', 'बुद्धिः', 'बेतनवृद्धिः', 'भविष्यनिधिः', 'भागपूर्तिः', 'भित्तिः', 'भीतिः',
'भूमितिः', 'भूमिः', 'भूमिः', 'भूमिः', 'भूसम्पत्तिः', 'भ्रान्तिः', 'मणिः', 'मतिः', 'मतिः',
'मनःस्थितिः', 'मानहानिः', 'मुष्टिः', 'मूर्तिः', 'युवति:', 'युवतिः', 'राजनीतिः', 'रात्रिः',
'राशिः', 'रीतिः', 'रीतिः', 'रीतिः', 'मूर्तिः', 'लोकक्तिः', 'लोकोक्तिः', 'वन्शश्रेणिः', 'वलिः',
'विपणिः', 'विपत्तिः', 'वृतिः', 'वृत्तिः', 'वृत्तिः', 'वृद्धिः', 'वृद्धिः', 'वृष्टिः', 'वृद्धिः',
'वेश्यावृत्तिः', 'व्यक्तिः', 'व्याजस्तुतिः', 'शक्तिः', 'शब्दावलिः', 'शरणगतिः', 'शाटि', 'शान्तिः',
'शुक्तिः', 'शुक्तिः', 'श्रेणिः', 'सङ्कुचितवृतिः', 'सन्धिः', 'सन्धिः', 'समभूमिः', 'समाप्तिः',
'समितिः', 'सम्पतिः', 'सम्पतिः', 'सम्पतिः', 'सहमतिः', 'सहानुभूतिः', 'साधनसम्पत्तिः',
'सुसङ्गतिः', 'सूचिः', 'सृष्टिः', 'सेवानिवृतिः', 'स्थितिः', 'स्थितिः', 'स्थिरदृष्टिः', 'स्फितिः',
'स्मरणशक्तिः', 'इस्वीकृतिः', 'स्वीकृतिः', 'स्वीकृतिः', 'हानिः', 'हानिः', 'हानिः', 'हानिः',
'हानिः', 'क्षतिपूर्तिः']
ikm=['अग्निः', 'अतिथिः', 'अन्त्येष्टिः', 'अभिरुचिः', 'अवधिः', 'अवधिः', 'आणिः', 'उपाधिः',
'कफ़ोणिः', 'कविः', 'कार्यविधिः', 'कुलपतिः', 'कुलाधिपतिः', 'ग्रन्थिः', 'दृष्टिः', 'धार्मिकविधिः',
'ध्वनिः', 'निधिः', 'निधिः', 'नीलगिरिः', 'पतिः', 'पतिः', 'पदातिः', 'पार्ष्णिः', 'प्रतिध्वनिः',
'प्रतिनिधिः', 'बलिः', 'बिश्वकर्मास्थपतिः', 'भविष्यनिधिः', 'मणिः', 'मन्दबुद्धिः', 'मुनिः', 'राशिः',
'राशिः', 'राशिः', 'राशिः', 'राष्ट्रपतिः', 'वनस्पति', 'वनस्पतिः', 'विधिः', 'सखा', 'सङ्केतध्वनिः',
'सन्धिः', 'सेनापतिः', 'हर्षध्वनिः']
jkm=['बणिक्', 'बणिक्', 'वणिक्', 'वणिक्', 'शाकबणिक्', 'स्वर्णबणिक्']
ukn=['आयुः', 'कथावस्तु', 'जानु', 'मधु', 'वस्तु', 'वस्तु', 'वायुः', 'वास्तु', 'विषयवस्तु',
'श्मश्रु', 'श्मश्रु', 'साधनवस्तु']
ukm=['अजशिशुः', 'ऊरुः', 'ऋजुः', 'ऋतिः', 'कुलगुरुः', 'कुलगुरुः', 'केन्द्रबिन्दुः', 'क्रीडापटुः',
'क्रीडालुः', 'गुरुः', 'गुरुः', 'जीवाणुः', 'तन्तुः', 'तमाखुः', 'दयालुः', 'धनुः', 'धातुः', 'बिन्दुः',
'परमाणुः', 'पलाण्डुः', 'पशुः', 'पशुः', 'पशुः', 'पिचुः', 'बाहुः', 'बिन्दुः', 'बिन्दुः', 'भृगुः', 'भ्रूः',
'मिश्रधातुः', 'मृत्युः', 'रोगजन्तुः', 'रोगाणुः', 'वायुः', 'वायुः', 'वेणु', 'शत्रुः', 'शरदृतुः', 'शिशुः',
'शिसुः', 'शिक्षुः', 'साधुः']
tkf=['तडित्', 'विद्युत्', 'सरित्']
ikn=['अग्रवर्ति', 'घॄष्टदधि', 'दधि', 'वारि', 'सौख्यकारि', 'स्थायि']
skn=['कनीयान्', 'पयः', 'वक्षः', 'श्रेयः']
rrikm=['अभियन्ता', 'दता', 'नेता', 'पिता', 'भ्राता', 'व्याख्याता']
ik=[]
with open(file,'rt',encoding='utf-16',newline='\n',errors='ignore') as f:
for line in f:
lis.append(line.split())
#
#for i in range(5028):
# ik.append( lis[i][-1])
#
#ik1=set(ik)
#for i in ik1:
# if i[-10:]=='.no.nom.sl':
# print(i)
str1=[
'f.no.nom.sl',
'n.no.nom.sl',
'dk.m.no.nom.sl',# सुहृद्
'm.no.nom.sl',
's.no.nom.sl',
'dk.s.no.nom.sl',
'sn.no.nom.sl']
#print(len(inkm))
#print(len(akm))
#print(len(akn))
#print(len(aakf))
#print(len(ikm))
#print(len(ikn))
#print(len(ikf))
#print(len(iikf))
#print(len(ukm))
#print(len(ukn))
ak_n=[]
for j in range(5028):
if lis[j][-1]=='f.no.nom.sl':
ak_n.append(lis[j][0])
print(ak_n)
print("\n")
# l=complete_tokenize(element)
# s=join(l[:-1])
# ak_n.append(s)
#for i in range(2028,5028):
# if lis[i][-1] =='ak.m.no.nom.sl':
# print(lis[i][0])